Sanskrit Segmenter Summary


Input: कश् च सर्वगुणोपेतं नाश्रयेत नलं नृपम्
Chunks: kaḥ ca sarvaguṇopetam nāśrayeta nalam nṛpam
UndoSH SelectionsUoH Analysis

ka ca sarvaguopetam nāśrayeta nalam npam 
kaḥ
ca
sarva
guṇā
etam
nalam
nṛ
pam
opa
aśra
ya
etam
eta
itam
ita
ita



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria