Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(24192 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puruṣa
kāraḥ
iti
abhi
dhāya
bhūyaḥ
smitā
danta
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pātaya
asa
devaḥ
rāja
u
āhanaḥ
ava
sareṣu
kāre
bhūyaḥ
smita
dam
tat
chadaḥ
harṣa
cakṣuḥ
pāta
āsa
devaḥ
kāre
abhiṣikta
tat
chadaḥ
ha
ṛṣa
pāta
āsa
utphullam
amā
sa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria