Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(11520 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhidhāya
bhūyaḥ
smitā
dam
tat
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pātaḥ
āma
devaḥ
rāja
u
āhanaḥ
ava
sareṣu
puru
bhūyaḥ
smita
chadaḥ
gupte
harṣa
cakṣuḥ
āma
devaḥ
abhiṣikta
chadaḥ
gupte
ha
ṛṣa
āsa
gupte
utphullam
āsa
asa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria