Sanskrit Segmenter Summary


Input: पात्रप्रभावजातैर् आहारैर् नन्दयामास
Chunks: pātraprabhāvajātaiḥ āhāraiḥ nandayāmāsa
UndoSH SelectionsUoH Analysis

pātraprabhāvajātai āhārai nandayāmāsa 
pātra
prabhāva
jātā
āha
nanda
yāma
prabhā
aiḥ
araiḥ
asa
ava
āsa
āva
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria