Sanskrit Segmenter Summary


Input: वायुर् मनोजवेनेन्द्रं तं रथेनान्यतो ऽहरत्
Chunks: vāyuḥ manojavenendram tam rathenānyataḥ aharat
UndoSH SelectionsUoH Analysis

vāyu manojavenendram tam rathenānyata aharat 
vāyuḥ
manaḥ
vena
tam
rathena
yataḥ
ahaḥ
at
vāyuḥ
ja
indram
ratha
na
yataḥ
at
indram
rathe
anyataḥ
āyuḥ
ināni
ataḥ
ayuḥ
inān
inā



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria