Sanskrit Segmenter Summary


Input: स किल करकमलेन किञ्चित् संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर् निरोष्ठ्यवर्णम् आत्मचरितम् आचचक्षे
Chunks: sa kila karakamalena kiñcit saṃvṛtānanaḥ lalitavallabhārabhasadattadantakṣatavyasanavihvaladharamaṇiḥ niroṣṭhyavarṇam ātmacaritam ācacakṣe
Undo(25200 Solutions)

sa kila karakamalena kiñcit savtānana lalitavallabhārabhasadattadantakatavyasanavihvaladharamai niroṭhyavaram ātmacaritam ācacake 
sa
kila
kara
kamalena
kiñcit
saṃvṛtā
na
naḥ
lalitavat
labha
bha
sat
at
tat
anta
kṣata
vyasana
vihvala
dhara
maṇiḥ
niḥ
oṣṭhi
avarṇam
ātma
caritam
ācacakṣe
kim
cit
lalita
vallabha
sat
at
tat
vyasan
avi
hvala
maṇiḥ
ava
ṛṇam
āca
cakṣe
kim
cit
vallabhā
asana
cit
valla
bhāra
asan
cit
bhā
asan
bhā
bhā
bha
ara
āra



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria