Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(3840 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāre
iti
abhidhāya
bhūyaḥ
smitā
dam
tat
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pātayāma
devaḥ
rāja
vāhanaḥ
puru
bhūyaḥ
smita
utphullam
cakṣuḥ
pātaya
devaḥ
rāja
abhiṣikta
pātaḥ
āmā
u
āhanaḥ
pātaḥ
ama
pātaḥ
āma
pāta
yāmā
pāte
yāma
pāta
pāte
ya
asa
amā



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria