Sanskrit Segmenter Summary


Input: नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते
Chunks: nehābhikramanāśaḥ asti pratyavāyaḥ na vidyate
UndoSH SelectionsUoH Analysis

nehābhikramanāśa asti pratyavāya na vidyate 
neha
na
asti
prati
avāyaḥ
na
vidyate
na
abhikrama
āśaḥ
vit
yate
vit
yate
īhā
yate
iha
yate



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria