Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(89640 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bha
ga
vat
gītāsu
pa
niṣatsu
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
gītāsu
niṣat
su
vit
śāstre
śrī
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
gītā
vit
śāstre
arjuna
saṃvāde
āma
gītā
upaniṣatsu
vit
ayām
āma
gīta
upaniṣatsu
vit
gītā
upaniṣat
asu
itāsu
itā
ūpa
ita
asū
asu
asū



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria