The Sanskrit Grammarian: Declension |
---|
Declension table of jyānīya from jyā_1 |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jyānīyaḥ | jyānīyau | jyānīyāḥ |
Vocative | jyānīya | jyānīyau | jyānīyāḥ |
Accusative | jyānīyam | jyānīyau | jyānīyān |
Instrumental | jyānīyena | jyānīyābhyām | jyānīyaiḥ |
Dative | jyānīyāya | jyānīyābhyām | jyānīyebhyaḥ |
Ablative | jyānīyāt | jyānīyābhyām | jyānīyebhyaḥ |
Genitive | jyānīyasya | jyānīyayoḥ | jyānīyānām |
Locative | jyānīye | jyānīyayoḥ | jyānīyeṣu |