Declension table of ?śyenacita

Deva

MasculineSingularDualPlural
Nominativeśyenacitaḥ śyenacitau śyenacitāḥ
Vocativeśyenacita śyenacitau śyenacitāḥ
Accusativeśyenacitam śyenacitau śyenacitān
Instrumentalśyenacitena śyenacitābhyām śyenacitaiḥ śyenacitebhiḥ
Dativeśyenacitāya śyenacitābhyām śyenacitebhyaḥ
Ablativeśyenacitāt śyenacitābhyām śyenacitebhyaḥ
Genitiveśyenacitasya śyenacitayoḥ śyenacitānām
Locativeśyenacite śyenacitayoḥ śyenaciteṣu

Compound śyenacita -

Adverb -śyenacitam -śyenacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria