सुबन्तावली ?श्येनायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्येनायिष्यन् श्येनायिष्यन्तौ श्येनायिष्यन्तः
सम्बोधनम्श्येनायिष्यन् श्येनायिष्यन्तौ श्येनायिष्यन्तः
द्वितीयाश्येनायिष्यन्तम् श्येनायिष्यन्तौ श्येनायिष्यतः
तृतीयाश्येनायिष्यता श्येनायिष्यद्भ्याम् श्येनायिष्यद्भिः
चतुर्थीश्येनायिष्यते श्येनायिष्यद्भ्याम् श्येनायिष्यद्भ्यः
पञ्चमीश्येनायिष्यतः श्येनायिष्यद्भ्याम् श्येनायिष्यद्भ्यः
षष्ठीश्येनायिष्यतः श्येनायिष्यतोः श्येनायिष्यताम्
सप्तमीश्येनायिष्यति श्येनायिष्यतोः श्येनायिष्यत्सु

समास श्येनायिष्यत्

अव्यय ॰श्येनायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria