सुबन्तावली ?श्यावदन्तक

Roma

पुमान्एकद्विबहु
प्रथमाश्यावदन्तकः श्यावदन्तकौ श्यावदन्तकाः
सम्बोधनम्श्यावदन्तक श्यावदन्तकौ श्यावदन्तकाः
द्वितीयाश्यावदन्तकम् श्यावदन्तकौ श्यावदन्तकान्
तृतीयाश्यावदन्तकेन श्यावदन्तकाभ्याम् श्यावदन्तकैः श्यावदन्तकेभिः
चतुर्थीश्यावदन्तकाय श्यावदन्तकाभ्याम् श्यावदन्तकेभ्यः
पञ्चमीश्यावदन्तकात् श्यावदन्तकाभ्याम् श्यावदन्तकेभ्यः
षष्ठीश्यावदन्तकस्य श्यावदन्तकयोः श्यावदन्तकानाम्
सप्तमीश्यावदन्तके श्यावदन्तकयोः श्यावदन्तकेषु

समास श्यावदन्तक

अव्यय ॰श्यावदन्तकम् ॰श्यावदन्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria