Declension table of ?śyātavya

Deva

NeuterSingularDualPlural
Nominativeśyātavyam śyātavye śyātavyāni
Vocativeśyātavya śyātavye śyātavyāni
Accusativeśyātavyam śyātavye śyātavyāni
Instrumentalśyātavyena śyātavyābhyām śyātavyaiḥ
Dativeśyātavyāya śyātavyābhyām śyātavyebhyaḥ
Ablativeśyātavyāt śyātavyābhyām śyātavyebhyaḥ
Genitiveśyātavyasya śyātavyayoḥ śyātavyānām
Locativeśyātavye śyātavyayoḥ śyātavyeṣu

Compound śyātavya -

Adverb -śyātavyam -śyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria