Declension table of ?śyātavya

Deva

MasculineSingularDualPlural
Nominativeśyātavyaḥ śyātavyau śyātavyāḥ
Vocativeśyātavya śyātavyau śyātavyāḥ
Accusativeśyātavyam śyātavyau śyātavyān
Instrumentalśyātavyena śyātavyābhyām śyātavyaiḥ śyātavyebhiḥ
Dativeśyātavyāya śyātavyābhyām śyātavyebhyaḥ
Ablativeśyātavyāt śyātavyābhyām śyātavyebhyaḥ
Genitiveśyātavyasya śyātavyayoḥ śyātavyānām
Locativeśyātavye śyātavyayoḥ śyātavyeṣu

Compound śyātavya -

Adverb -śyātavyam -śyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria