Declension table of ?śyāmitavat

Deva

MasculineSingularDualPlural
Nominativeśyāmitavān śyāmitavantau śyāmitavantaḥ
Vocativeśyāmitavan śyāmitavantau śyāmitavantaḥ
Accusativeśyāmitavantam śyāmitavantau śyāmitavataḥ
Instrumentalśyāmitavatā śyāmitavadbhyām śyāmitavadbhiḥ
Dativeśyāmitavate śyāmitavadbhyām śyāmitavadbhyaḥ
Ablativeśyāmitavataḥ śyāmitavadbhyām śyāmitavadbhyaḥ
Genitiveśyāmitavataḥ śyāmitavatoḥ śyāmitavatām
Locativeśyāmitavati śyāmitavatoḥ śyāmitavatsu

Compound śyāmitavat -

Adverb -śyāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria