सुबन्तावली ?श्यामशबल

Roma

पुमान्एकद्विबहु
प्रथमाश्यामशबलः श्यामशबलौ श्यामशबलाः
सम्बोधनम्श्यामशबल श्यामशबलौ श्यामशबलाः
द्वितीयाश्यामशबलम् श्यामशबलौ श्यामशबलान्
तृतीयाश्यामशबलेन श्यामशबलाभ्याम् श्यामशबलैः श्यामशबलेभिः
चतुर्थीश्यामशबलाय श्यामशबलाभ्याम् श्यामशबलेभ्यः
पञ्चमीश्यामशबलात् श्यामशबलाभ्याम् श्यामशबलेभ्यः
षष्ठीश्यामशबलस्य श्यामशबलयोः श्यामशबलानाम्
सप्तमीश्यामशबले श्यामशबलयोः श्यामशबलेषु

समास श्यामशबल

अव्यय ॰श्यामशबलम् ॰श्यामशबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria