Declension table of śyāmalika

Deva

MasculineSingularDualPlural
Nominativeśyāmalikaḥ śyāmalikau śyāmalikāḥ
Vocativeśyāmalika śyāmalikau śyāmalikāḥ
Accusativeśyāmalikam śyāmalikau śyāmalikān
Instrumentalśyāmalikena śyāmalikābhyām śyāmalikaiḥ śyāmalikebhiḥ
Dativeśyāmalikāya śyāmalikābhyām śyāmalikebhyaḥ
Ablativeśyāmalikāt śyāmalikābhyām śyāmalikebhyaḥ
Genitiveśyāmalikasya śyāmalikayoḥ śyāmalikānām
Locativeśyāmalike śyāmalikayoḥ śyāmalikeṣu

Compound śyāmalika -

Adverb -śyāmalikam -śyāmalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria