Declension table of ?śyāmalīkṛtā

Deva

FeminineSingularDualPlural
Nominativeśyāmalīkṛtā śyāmalīkṛte śyāmalīkṛtāḥ
Vocativeśyāmalīkṛte śyāmalīkṛte śyāmalīkṛtāḥ
Accusativeśyāmalīkṛtām śyāmalīkṛte śyāmalīkṛtāḥ
Instrumentalśyāmalīkṛtayā śyāmalīkṛtābhyām śyāmalīkṛtābhiḥ
Dativeśyāmalīkṛtāyai śyāmalīkṛtābhyām śyāmalīkṛtābhyaḥ
Ablativeśyāmalīkṛtāyāḥ śyāmalīkṛtābhyām śyāmalīkṛtābhyaḥ
Genitiveśyāmalīkṛtāyāḥ śyāmalīkṛtayoḥ śyāmalīkṛtānām
Locativeśyāmalīkṛtāyām śyāmalīkṛtayoḥ śyāmalīkṛtāsu

Adverb -śyāmalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria