Declension table of śyāmalatva

Deva

NeuterSingularDualPlural
Nominativeśyāmalatvam śyāmalatve śyāmalatvāni
Vocativeśyāmalatva śyāmalatve śyāmalatvāni
Accusativeśyāmalatvam śyāmalatve śyāmalatvāni
Instrumentalśyāmalatvena śyāmalatvābhyām śyāmalatvaiḥ
Dativeśyāmalatvāya śyāmalatvābhyām śyāmalatvebhyaḥ
Ablativeśyāmalatvāt śyāmalatvābhyām śyāmalatvebhyaḥ
Genitiveśyāmalatvasya śyāmalatvayoḥ śyāmalatvānām
Locativeśyāmalatve śyāmalatvayoḥ śyāmalatveṣu

Compound śyāmalatva -

Adverb -śyāmalatvam -śyāmalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria