Declension table of śyāmalatā

Deva

FeminineSingularDualPlural
Nominativeśyāmalatā śyāmalate śyāmalatāḥ
Vocativeśyāmalate śyāmalate śyāmalatāḥ
Accusativeśyāmalatām śyāmalate śyāmalatāḥ
Instrumentalśyāmalatayā śyāmalatābhyām śyāmalatābhiḥ
Dativeśyāmalatāyai śyāmalatābhyām śyāmalatābhyaḥ
Ablativeśyāmalatāyāḥ śyāmalatābhyām śyāmalatābhyaḥ
Genitiveśyāmalatāyāḥ śyāmalatayoḥ śyāmalatānām
Locativeśyāmalatāyām śyāmalatayoḥ śyāmalatāsu

Adverb -śyāmalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria