Declension table of śyāmala

Deva

MasculineSingularDualPlural
Nominativeśyāmalaḥ śyāmalau śyāmalāḥ
Vocativeśyāmala śyāmalau śyāmalāḥ
Accusativeśyāmalam śyāmalau śyāmalān
Instrumentalśyāmalena śyāmalābhyām śyāmalaiḥ śyāmalebhiḥ
Dativeśyāmalāya śyāmalābhyām śyāmalebhyaḥ
Ablativeśyāmalāt śyāmalābhyām śyāmalebhyaḥ
Genitiveśyāmalasya śyāmalayoḥ śyāmalānām
Locativeśyāmale śyāmalayoḥ śyāmaleṣu

Compound śyāmala -

Adverb -śyāmalam -śyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria