Declension table of śyāmakuṇḍa

Deva

NeuterSingularDualPlural
Nominativeśyāmakuṇḍam śyāmakuṇḍe śyāmakuṇḍāni
Vocativeśyāmakuṇḍa śyāmakuṇḍe śyāmakuṇḍāni
Accusativeśyāmakuṇḍam śyāmakuṇḍe śyāmakuṇḍāni
Instrumentalśyāmakuṇḍena śyāmakuṇḍābhyām śyāmakuṇḍaiḥ
Dativeśyāmakuṇḍāya śyāmakuṇḍābhyām śyāmakuṇḍebhyaḥ
Ablativeśyāmakuṇḍāt śyāmakuṇḍābhyām śyāmakuṇḍebhyaḥ
Genitiveśyāmakuṇḍasya śyāmakuṇḍayoḥ śyāmakuṇḍānām
Locativeśyāmakuṇḍe śyāmakuṇḍayoḥ śyāmakuṇḍeṣu

Compound śyāmakuṇḍa -

Adverb -śyāmakuṇḍam -śyāmakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria