Declension table of ?śyāmakarṇī

Deva

FeminineSingularDualPlural
Nominativeśyāmakarṇī śyāmakarṇyau śyāmakarṇyaḥ
Vocativeśyāmakarṇi śyāmakarṇyau śyāmakarṇyaḥ
Accusativeśyāmakarṇīm śyāmakarṇyau śyāmakarṇīḥ
Instrumentalśyāmakarṇyā śyāmakarṇībhyām śyāmakarṇībhiḥ
Dativeśyāmakarṇyai śyāmakarṇībhyām śyāmakarṇībhyaḥ
Ablativeśyāmakarṇyāḥ śyāmakarṇībhyām śyāmakarṇībhyaḥ
Genitiveśyāmakarṇyāḥ śyāmakarṇyoḥ śyāmakarṇīnām
Locativeśyāmakarṇyām śyāmakarṇyoḥ śyāmakarṇīṣu

Compound śyāmakarṇi - śyāmakarṇī -

Adverb -śyāmakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria