Declension table of śyāmakarṇa

Deva

MasculineSingularDualPlural
Nominativeśyāmakarṇaḥ śyāmakarṇau śyāmakarṇāḥ
Vocativeśyāmakarṇa śyāmakarṇau śyāmakarṇāḥ
Accusativeśyāmakarṇam śyāmakarṇau śyāmakarṇān
Instrumentalśyāmakarṇena śyāmakarṇābhyām śyāmakarṇaiḥ śyāmakarṇebhiḥ
Dativeśyāmakarṇāya śyāmakarṇābhyām śyāmakarṇebhyaḥ
Ablativeśyāmakarṇāt śyāmakarṇābhyām śyāmakarṇebhyaḥ
Genitiveśyāmakarṇasya śyāmakarṇayoḥ śyāmakarṇānām
Locativeśyāmakarṇe śyāmakarṇayoḥ śyāmakarṇeṣu

Compound śyāmakarṇa -

Adverb -śyāmakarṇam -śyāmakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria