Declension table of śyāmaka

Deva

MasculineSingularDualPlural
Nominativeśyāmakaḥ śyāmakau śyāmakāḥ
Vocativeśyāmaka śyāmakau śyāmakāḥ
Accusativeśyāmakam śyāmakau śyāmakān
Instrumentalśyāmakena śyāmakābhyām śyāmakaiḥ śyāmakebhiḥ
Dativeśyāmakāya śyāmakābhyām śyāmakebhyaḥ
Ablativeśyāmakāt śyāmakābhyām śyāmakebhyaḥ
Genitiveśyāmakasya śyāmakayoḥ śyāmakānām
Locativeśyāmake śyāmakayoḥ śyāmakeṣu

Compound śyāmaka -

Adverb -śyāmakam -śyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria