Declension table of ?śyāmāruṇī

Deva

FeminineSingularDualPlural
Nominativeśyāmāruṇī śyāmāruṇyau śyāmāruṇyaḥ
Vocativeśyāmāruṇi śyāmāruṇyau śyāmāruṇyaḥ
Accusativeśyāmāruṇīm śyāmāruṇyau śyāmāruṇīḥ
Instrumentalśyāmāruṇyā śyāmāruṇībhyām śyāmāruṇībhiḥ
Dativeśyāmāruṇyai śyāmāruṇībhyām śyāmāruṇībhyaḥ
Ablativeśyāmāruṇyāḥ śyāmāruṇībhyām śyāmāruṇībhyaḥ
Genitiveśyāmāruṇyāḥ śyāmāruṇyoḥ śyāmāruṇīnām
Locativeśyāmāruṇyām śyāmāruṇyoḥ śyāmāruṇīṣu

Compound śyāmāruṇi - śyāmāruṇī -

Adverb -śyāmāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria