Declension table of śyāmāruṇa

Deva

MasculineSingularDualPlural
Nominativeśyāmāruṇaḥ śyāmāruṇau śyāmāruṇāḥ
Vocativeśyāmāruṇa śyāmāruṇau śyāmāruṇāḥ
Accusativeśyāmāruṇam śyāmāruṇau śyāmāruṇān
Instrumentalśyāmāruṇena śyāmāruṇābhyām śyāmāruṇaiḥ śyāmāruṇebhiḥ
Dativeśyāmāruṇāya śyāmāruṇābhyām śyāmāruṇebhyaḥ
Ablativeśyāmāruṇāt śyāmāruṇābhyām śyāmāruṇebhyaḥ
Genitiveśyāmāruṇasya śyāmāruṇayoḥ śyāmāruṇānām
Locativeśyāmāruṇe śyāmāruṇayoḥ śyāmāruṇeṣu

Compound śyāmāruṇa -

Adverb -śyāmāruṇam -śyāmāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria