सुबन्तावली ?श्यामाप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाश्यामाप्रदीपः श्यामाप्रदीपौ श्यामाप्रदीपाः
सम्बोधनम्श्यामाप्रदीप श्यामाप्रदीपौ श्यामाप्रदीपाः
द्वितीयाश्यामाप्रदीपम् श्यामाप्रदीपौ श्यामाप्रदीपान्
तृतीयाश्यामाप्रदीपेन श्यामाप्रदीपाभ्याम् श्यामाप्रदीपैः श्यामाप्रदीपेभिः
चतुर्थीश्यामाप्रदीपाय श्यामाप्रदीपाभ्याम् श्यामाप्रदीपेभ्यः
पञ्चमीश्यामाप्रदीपात् श्यामाप्रदीपाभ्याम् श्यामाप्रदीपेभ्यः
षष्ठीश्यामाप्रदीपस्य श्यामाप्रदीपयोः श्यामाप्रदीपानाम्
सप्तमीश्यामाप्रदीपे श्यामाप्रदीपयोः श्यामाप्रदीपेषु

समास श्यामाप्रदीप

अव्यय ॰श्यामाप्रदीपम् ॰श्यामाप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria