Declension table of ?śvityamāna

Deva

NeuterSingularDualPlural
Nominativeśvityamānam śvityamāne śvityamānāni
Vocativeśvityamāna śvityamāne śvityamānāni
Accusativeśvityamānam śvityamāne śvityamānāni
Instrumentalśvityamānena śvityamānābhyām śvityamānaiḥ
Dativeśvityamānāya śvityamānābhyām śvityamānebhyaḥ
Ablativeśvityamānāt śvityamānābhyām śvityamānebhyaḥ
Genitiveśvityamānasya śvityamānayoḥ śvityamānānām
Locativeśvityamāne śvityamānayoḥ śvityamāneṣu

Compound śvityamāna -

Adverb -śvityamānam -śvityamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria