Declension table of ?śvittavatī

Deva

FeminineSingularDualPlural
Nominativeśvittavatī śvittavatyau śvittavatyaḥ
Vocativeśvittavati śvittavatyau śvittavatyaḥ
Accusativeśvittavatīm śvittavatyau śvittavatīḥ
Instrumentalśvittavatyā śvittavatībhyām śvittavatībhiḥ
Dativeśvittavatyai śvittavatībhyām śvittavatībhyaḥ
Ablativeśvittavatyāḥ śvittavatībhyām śvittavatībhyaḥ
Genitiveśvittavatyāḥ śvittavatyoḥ śvittavatīnām
Locativeśvittavatyām śvittavatyoḥ śvittavatīṣu

Compound śvittavati - śvittavatī -

Adverb -śvittavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria