Declension table of ?śvittavat

Deva

NeuterSingularDualPlural
Nominativeśvittavat śvittavantī śvittavatī śvittavanti
Vocativeśvittavat śvittavantī śvittavatī śvittavanti
Accusativeśvittavat śvittavantī śvittavatī śvittavanti
Instrumentalśvittavatā śvittavadbhyām śvittavadbhiḥ
Dativeśvittavate śvittavadbhyām śvittavadbhyaḥ
Ablativeśvittavataḥ śvittavadbhyām śvittavadbhyaḥ
Genitiveśvittavataḥ śvittavatoḥ śvittavatām
Locativeśvittavati śvittavatoḥ śvittavatsu

Adverb -śvittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria