Declension table of ?śvittā

Deva

FeminineSingularDualPlural
Nominativeśvittā śvitte śvittāḥ
Vocativeśvitte śvitte śvittāḥ
Accusativeśvittām śvitte śvittāḥ
Instrumentalśvittayā śvittābhyām śvittābhiḥ
Dativeśvittāyai śvittābhyām śvittābhyaḥ
Ablativeśvittāyāḥ śvittābhyām śvittābhyaḥ
Genitiveśvittāyāḥ śvittayoḥ śvittānām
Locativeśvittāyām śvittayoḥ śvittāsu

Adverb -śvittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria