Declension table of ?śvitta

Deva

NeuterSingularDualPlural
Nominativeśvittam śvitte śvittāni
Vocativeśvitta śvitte śvittāni
Accusativeśvittam śvitte śvittāni
Instrumentalśvittena śvittābhyām śvittaiḥ
Dativeśvittāya śvittābhyām śvittebhyaḥ
Ablativeśvittāt śvittābhyām śvittebhyaḥ
Genitiveśvittasya śvittayoḥ śvittānām
Locativeśvitte śvittayoḥ śvitteṣu

Compound śvitta -

Adverb -śvittam -śvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria