Declension table of ?śvindyamāna

Deva

NeuterSingularDualPlural
Nominativeśvindyamānam śvindyamāne śvindyamānāni
Vocativeśvindyamāna śvindyamāne śvindyamānāni
Accusativeśvindyamānam śvindyamāne śvindyamānāni
Instrumentalśvindyamānena śvindyamānābhyām śvindyamānaiḥ
Dativeśvindyamānāya śvindyamānābhyām śvindyamānebhyaḥ
Ablativeśvindyamānāt śvindyamānābhyām śvindyamānebhyaḥ
Genitiveśvindyamānasya śvindyamānayoḥ śvindyamānānām
Locativeśvindyamāne śvindyamānayoḥ śvindyamāneṣu

Compound śvindyamāna -

Adverb -śvindyamānam -śvindyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria