Declension table of ?śvindyamāna

Deva

MasculineSingularDualPlural
Nominativeśvindyamānaḥ śvindyamānau śvindyamānāḥ
Vocativeśvindyamāna śvindyamānau śvindyamānāḥ
Accusativeśvindyamānam śvindyamānau śvindyamānān
Instrumentalśvindyamānena śvindyamānābhyām śvindyamānaiḥ śvindyamānebhiḥ
Dativeśvindyamānāya śvindyamānābhyām śvindyamānebhyaḥ
Ablativeśvindyamānāt śvindyamānābhyām śvindyamānebhyaḥ
Genitiveśvindyamānasya śvindyamānayoḥ śvindyamānānām
Locativeśvindyamāne śvindyamānayoḥ śvindyamāneṣu

Compound śvindyamāna -

Adverb -śvindyamānam -śvindyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria