Declension table of ?śvinditavya

Deva

MasculineSingularDualPlural
Nominativeśvinditavyaḥ śvinditavyau śvinditavyāḥ
Vocativeśvinditavya śvinditavyau śvinditavyāḥ
Accusativeśvinditavyam śvinditavyau śvinditavyān
Instrumentalśvinditavyena śvinditavyābhyām śvinditavyaiḥ śvinditavyebhiḥ
Dativeśvinditavyāya śvinditavyābhyām śvinditavyebhyaḥ
Ablativeśvinditavyāt śvinditavyābhyām śvinditavyebhyaḥ
Genitiveśvinditavyasya śvinditavyayoḥ śvinditavyānām
Locativeśvinditavye śvinditavyayoḥ śvinditavyeṣu

Compound śvinditavya -

Adverb -śvinditavyam -śvinditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria