Declension table of ?śvinditavat

Deva

NeuterSingularDualPlural
Nominativeśvinditavat śvinditavantī śvinditavatī śvinditavanti
Vocativeśvinditavat śvinditavantī śvinditavatī śvinditavanti
Accusativeśvinditavat śvinditavantī śvinditavatī śvinditavanti
Instrumentalśvinditavatā śvinditavadbhyām śvinditavadbhiḥ
Dativeśvinditavate śvinditavadbhyām śvinditavadbhyaḥ
Ablativeśvinditavataḥ śvinditavadbhyām śvinditavadbhyaḥ
Genitiveśvinditavataḥ śvinditavatoḥ śvinditavatām
Locativeśvinditavati śvinditavatoḥ śvinditavatsu

Adverb -śvinditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria