Declension table of ?śvinditavat

Deva

MasculineSingularDualPlural
Nominativeśvinditavān śvinditavantau śvinditavantaḥ
Vocativeśvinditavan śvinditavantau śvinditavantaḥ
Accusativeśvinditavantam śvinditavantau śvinditavataḥ
Instrumentalśvinditavatā śvinditavadbhyām śvinditavadbhiḥ
Dativeśvinditavate śvinditavadbhyām śvinditavadbhyaḥ
Ablativeśvinditavataḥ śvinditavadbhyām śvinditavadbhyaḥ
Genitiveśvinditavataḥ śvinditavatoḥ śvinditavatām
Locativeśvinditavati śvinditavatoḥ śvinditavatsu

Compound śvinditavat -

Adverb -śvinditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria