Declension table of ?śvinditā

Deva

FeminineSingularDualPlural
Nominativeśvinditā śvindite śvinditāḥ
Vocativeśvindite śvindite śvinditāḥ
Accusativeśvinditām śvindite śvinditāḥ
Instrumentalśvinditayā śvinditābhyām śvinditābhiḥ
Dativeśvinditāyai śvinditābhyām śvinditābhyaḥ
Ablativeśvinditāyāḥ śvinditābhyām śvinditābhyaḥ
Genitiveśvinditāyāḥ śvinditayoḥ śvinditānām
Locativeśvinditāyām śvinditayoḥ śvinditāsu

Adverb -śvinditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria