Declension table of ?śvindita

Deva

NeuterSingularDualPlural
Nominativeśvinditam śvindite śvinditāni
Vocativeśvindita śvindite śvinditāni
Accusativeśvinditam śvindite śvinditāni
Instrumentalśvinditena śvinditābhyām śvinditaiḥ
Dativeśvinditāya śvinditābhyām śvinditebhyaḥ
Ablativeśvinditāt śvinditābhyām śvinditebhyaḥ
Genitiveśvinditasya śvinditayoḥ śvinditānām
Locativeśvindite śvinditayoḥ śvinditeṣu

Compound śvindita -

Adverb -śvinditam -śvinditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria