Declension table of ?śvindiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvindiṣyan śvindiṣyantau śvindiṣyantaḥ
Vocativeśvindiṣyan śvindiṣyantau śvindiṣyantaḥ
Accusativeśvindiṣyantam śvindiṣyantau śvindiṣyataḥ
Instrumentalśvindiṣyatā śvindiṣyadbhyām śvindiṣyadbhiḥ
Dativeśvindiṣyate śvindiṣyadbhyām śvindiṣyadbhyaḥ
Ablativeśvindiṣyataḥ śvindiṣyadbhyām śvindiṣyadbhyaḥ
Genitiveśvindiṣyataḥ śvindiṣyatoḥ śvindiṣyatām
Locativeśvindiṣyati śvindiṣyatoḥ śvindiṣyatsu

Compound śvindiṣyat -

Adverb -śvindiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria