सुबन्तावली ?श्विन्दिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्विन्दिष्यन् श्विन्दिष्यन्तौ श्विन्दिष्यन्तः
सम्बोधनम्श्विन्दिष्यन् श्विन्दिष्यन्तौ श्विन्दिष्यन्तः
द्वितीयाश्विन्दिष्यन्तम् श्विन्दिष्यन्तौ श्विन्दिष्यतः
तृतीयाश्विन्दिष्यता श्विन्दिष्यद्भ्याम् श्विन्दिष्यद्भिः
चतुर्थीश्विन्दिष्यते श्विन्दिष्यद्भ्याम् श्विन्दिष्यद्भ्यः
पञ्चमीश्विन्दिष्यतः श्विन्दिष्यद्भ्याम् श्विन्दिष्यद्भ्यः
षष्ठीश्विन्दिष्यतः श्विन्दिष्यतोः श्विन्दिष्यताम्
सप्तमीश्विन्दिष्यति श्विन्दिष्यतोः श्विन्दिष्यत्सु

समास श्विन्दिष्यत्

अव्यय ॰श्विन्दिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria