Declension table of ?śvindiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvindiṣyamāṇam śvindiṣyamāṇe śvindiṣyamāṇāni
Vocativeśvindiṣyamāṇa śvindiṣyamāṇe śvindiṣyamāṇāni
Accusativeśvindiṣyamāṇam śvindiṣyamāṇe śvindiṣyamāṇāni
Instrumentalśvindiṣyamāṇena śvindiṣyamāṇābhyām śvindiṣyamāṇaiḥ
Dativeśvindiṣyamāṇāya śvindiṣyamāṇābhyām śvindiṣyamāṇebhyaḥ
Ablativeśvindiṣyamāṇāt śvindiṣyamāṇābhyām śvindiṣyamāṇebhyaḥ
Genitiveśvindiṣyamāṇasya śvindiṣyamāṇayoḥ śvindiṣyamāṇānām
Locativeśvindiṣyamāṇe śvindiṣyamāṇayoḥ śvindiṣyamāṇeṣu

Compound śvindiṣyamāṇa -

Adverb -śvindiṣyamāṇam -śvindiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria