Declension table of ?śvindiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvindiṣyamāṇaḥ śvindiṣyamāṇau śvindiṣyamāṇāḥ
Vocativeśvindiṣyamāṇa śvindiṣyamāṇau śvindiṣyamāṇāḥ
Accusativeśvindiṣyamāṇam śvindiṣyamāṇau śvindiṣyamāṇān
Instrumentalśvindiṣyamāṇena śvindiṣyamāṇābhyām śvindiṣyamāṇaiḥ śvindiṣyamāṇebhiḥ
Dativeśvindiṣyamāṇāya śvindiṣyamāṇābhyām śvindiṣyamāṇebhyaḥ
Ablativeśvindiṣyamāṇāt śvindiṣyamāṇābhyām śvindiṣyamāṇebhyaḥ
Genitiveśvindiṣyamāṇasya śvindiṣyamāṇayoḥ śvindiṣyamāṇānām
Locativeśvindiṣyamāṇe śvindiṣyamāṇayoḥ śvindiṣyamāṇeṣu

Compound śvindiṣyamāṇa -

Adverb -śvindiṣyamāṇam -śvindiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria