सुबन्तावली ?श्विन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्विन्दिष्यमाणः श्विन्दिष्यमाणौ श्विन्दिष्यमाणाः
सम्बोधनम्श्विन्दिष्यमाण श्विन्दिष्यमाणौ श्विन्दिष्यमाणाः
द्वितीयाश्विन्दिष्यमाणम् श्विन्दिष्यमाणौ श्विन्दिष्यमाणान्
तृतीयाश्विन्दिष्यमाणेन श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणैः श्विन्दिष्यमाणेभिः
चतुर्थीश्विन्दिष्यमाणाय श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणेभ्यः
पञ्चमीश्विन्दिष्यमाणात् श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणेभ्यः
षष्ठीश्विन्दिष्यमाणस्य श्विन्दिष्यमाणयोः श्विन्दिष्यमाणानाम्
सप्तमीश्विन्दिष्यमाणे श्विन्दिष्यमाणयोः श्विन्दिष्यमाणेषु

समास श्विन्दिष्यमाण

अव्यय ॰श्विन्दिष्यमाणम् ॰श्विन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria