Declension table of ?śvindantī

Deva

FeminineSingularDualPlural
Nominativeśvindantī śvindantyau śvindantyaḥ
Vocativeśvindanti śvindantyau śvindantyaḥ
Accusativeśvindantīm śvindantyau śvindantīḥ
Instrumentalśvindantyā śvindantībhyām śvindantībhiḥ
Dativeśvindantyai śvindantībhyām śvindantībhyaḥ
Ablativeśvindantyāḥ śvindantībhyām śvindantībhyaḥ
Genitiveśvindantyāḥ śvindantyoḥ śvindantīnām
Locativeśvindantyām śvindantyoḥ śvindantīṣu

Compound śvindanti - śvindantī -

Adverb -śvindanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria