Declension table of ?śvindamāna

Deva

NeuterSingularDualPlural
Nominativeśvindamānam śvindamāne śvindamānāni
Vocativeśvindamāna śvindamāne śvindamānāni
Accusativeśvindamānam śvindamāne śvindamānāni
Instrumentalśvindamānena śvindamānābhyām śvindamānaiḥ
Dativeśvindamānāya śvindamānābhyām śvindamānebhyaḥ
Ablativeśvindamānāt śvindamānābhyām śvindamānebhyaḥ
Genitiveśvindamānasya śvindamānayoḥ śvindamānānām
Locativeśvindamāne śvindamānayoḥ śvindamāneṣu

Compound śvindamāna -

Adverb -śvindamānam -śvindamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria