Declension table of ?śvetitavya

Deva

MasculineSingularDualPlural
Nominativeśvetitavyaḥ śvetitavyau śvetitavyāḥ
Vocativeśvetitavya śvetitavyau śvetitavyāḥ
Accusativeśvetitavyam śvetitavyau śvetitavyān
Instrumentalśvetitavyena śvetitavyābhyām śvetitavyaiḥ śvetitavyebhiḥ
Dativeśvetitavyāya śvetitavyābhyām śvetitavyebhyaḥ
Ablativeśvetitavyāt śvetitavyābhyām śvetitavyebhyaḥ
Genitiveśvetitavyasya śvetitavyayoḥ śvetitavyānām
Locativeśvetitavye śvetitavyayoḥ śvetitavyeṣu

Compound śvetitavya -

Adverb -śvetitavyam -śvetitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria