Declension table of ?śvetiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvetiṣyan śvetiṣyantau śvetiṣyantaḥ
Vocativeśvetiṣyan śvetiṣyantau śvetiṣyantaḥ
Accusativeśvetiṣyantam śvetiṣyantau śvetiṣyataḥ
Instrumentalśvetiṣyatā śvetiṣyadbhyām śvetiṣyadbhiḥ
Dativeśvetiṣyate śvetiṣyadbhyām śvetiṣyadbhyaḥ
Ablativeśvetiṣyataḥ śvetiṣyadbhyām śvetiṣyadbhyaḥ
Genitiveśvetiṣyataḥ śvetiṣyatoḥ śvetiṣyatām
Locativeśvetiṣyati śvetiṣyatoḥ śvetiṣyatsu

Compound śvetiṣyat -

Adverb -śvetiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria